A 578-6 Sārasvataprakriyā(?)
Manuscript culture infobox
Filmed in: A 578/6
Title: Sārasvataprakriyā(?)
Dimensions: 34 x 9 cm x 37 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1116
Remarks: folio number uncertain; size?
Reel No. A 578/6
Inventory No. 62683
Title Sārasvatabhāṣya
Remarks
Author
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 34 x 9 cm
Binding Hole
Folios 37
Lines per Folio 7
Foliation numerals in the left margin of the verso
Place of Deposit NAK
Accession No. 1/1126 (verified)
Manuscript Features
Excerpts
Beginning
oṃ namaḥ gaṇeśāya ||
siddhiṃ prāpūryam ā(sā)dhya mādhavaṃ munisattamāḥ |
sārasvatāni sūtrāṇi natvā taṃ vivṛtsāmy ahaṃ ||
tatra prathamato vyavahārārthaṃ saṃjñā nirūpyate ||
a i u ṛ ḷ samānāḥ || a i u ṛ ḷ samānasaṃjñakāḥ (kaṇṭhoktā) hrasvāḥ pañca akārādayaḥ aparo varṇṇaḥ savarṇṇagrāhaka iti nyāyena ākārādayaḥ pañca evaṃ daśasamānasaṃjñakāḥ syuḥ || a ā i ī u ū ṛ ṝ ḷ ḷ(!) samāna ity anena prayojanaṃ ||
samānād dher llopo dhātor iti || || hrasvadīrghaplutabhedāḥ savarṇṇāḥ || akārādīnāṃ ye bhedāḥ hrasvadīrghaplutarūpās te parasparaṃ savarṇṇāsaṃjñakā bhavanti || akārasyākāraḥ ākārasyāpy akāraḥ evam ikārādīnām apy[[udāhāryyaṃ]] ūhyaṃ || savarṇṇa ity anena prayojanaṃ savarṇṇadīrghasaha iti || hrasvādisaṃjñā lokato ,vagantavyā vakṣyati || lokāc cheṣasya siddhir iti | tathā lokasūtrāṇi | hrasva ekamātraḥ | dīrgho dvimātraḥ | plutas trimātraḥ vyañjanañ ārddhamātrakaṃ ||
eṣām apy udāttādibhedāḥ | uccair upalabhyamāna udāttaḥ | nīcair anudāttaḥ | samavṛtyā svaritaḥ || (fol. 1v1–7)
End
tyajasva kopaṃ kulakīrttināśanaṃ bhajasva dharmmaṃ kulakīrttivarddhanaṃ |
prasīda jīvema sabāndhavā vayaṃ pradīyatāṃ dāśarathāya maithilī || ||
ṇyāyanaṇeyaṇṇīyā gargganaḍātristrīpitṛsvasrādeḥ || garggārer nnaḍāder atri strī pratyayādeḥ pitṛsvasrāder yathāsaṃkhyena ṇya āyanaṇ eyaṇ ṇīya ity ete pratyayā bhavanti | apatye ʼrthe garggasyāpatyaṃ gārggyaḥ vatsasyāpatyaṃ vātsyaḥ saṃskṛter apatyaṃ sāṃskṛtyaḥ vyāghrapādo ʼpatyaḥ vaiyāghrapādyaḥ | garggādir ākṛtigaṇaḥ | naḍādeḥ | naḍasyāpatyaṃ nāḍāyanaḥ kauñcāyanaḥ āmuṣyāyaṇaḥ ||
iñ ṇyātād āyanaṇ upasaṃkhyānaṃ karttavyaṃ || gārggyāyaṇaḥ vātsyāyanaḥ ālamvyāyanaḥ dākṣāyanaḥ(!) kvacid avṛddhiḥ | a/// (fol. 37v3–49v7)
Microfilm Details
Reel No. A 578/6
Date of Filming 23-05-1973
Exposures 38
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 11-10-2003